Friday, 11 August 2023

भारतातील अती* *महत्वाच्या संस्थांची* *घोषवाक्ये संस्कृत मधील* *आहेत*. आवश्य वाचा. अशी माहीती कोठे वाचावयास मिळणार नाही.

 Indian Slogans 

*भारतातील अती* *महत्वाच्या संस्थांची* *घोषवाक्ये संस्कृत मधील* *आहेत*. आवश्य वाचा. अशी माहीती कोठे वाचावयास मिळणार नाही.


●भारत सरकार👉 सत्यमेव जयते

●लोक सभा👉 धर्मचक्र प्रवर्तनाय

●उच्चतम न्यायालय👉 यतो धर्मस्ततो जयः

●आल इंडिया रेडियो👉 सर्वजन हिताय सर्वजनसुखाय 

●दूरदर्शन👉 सत्यं शिवं सुन्दरम्

●गोवा राज्य👉 सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्।

●भारतीय जीवन बीमा निगम👉 योगक्षेमं वहाम्यहम्

●डाक तार विभाग👉 अहर्निशं सेवामहे

●श्रम मंत्रालय👉 श्रम एव जयते

●भारतीय सांख्यिकी संस्थान👉 भिन्नेष्वेकस्य दर्शनम्

●थल सेना👉 सेवा अस्माकं धर्मः

●वायु सेना👉 नभःस्पृशं दीप्तम्

●जल सेना👉 शं नो वरुणः

●मुंबई पुलिस👉 सद्रक्षणाय खलनिग्रहणाय

●हिंदी अकादमी👉 अहं राष्ट्री संगमनी वसूनाम्

●भारतीय राष्ट्रीय विज्ञानं अकादमी👉 हव्याभिर्भगः सवितुर्वरेण्यम्

●भारतीय प्रशासनिक सेवा अकादमी👉 योगः कर्मसु कौशलम्

●विश्वविद्यालय अनुदान आयोग👉 ज्ञान-विज्ञानं विमुक्तये

●नेशनल कौंसिल फॉर टीचर एजुकेशन👉 गुरुर्गुरुतमो धाम

●गुरुकुल काङ्गडी विश्वविद्यालय👉 ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत

●इन्द्रप्रस्थ विश्वविद्यालय👉 ज्योतिर्व्रणीत तमसो विज्ञानन

●काशी हिन्दू विश्वविद्यालय:👉 विद्ययाऽमृतमश्नुते

●आन्ध्र विश्वविद्यालय👉 तेजस्विनावधीतमस्तु

●बंगाल अभियांत्रिकी एवं विज्ञान विश्वविद्यालय,

शिवपुर👉 उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत

●गुजरात राष्ट्रीय विधि विश्वविद्यालय👉 आनो भद्राः क्रतवो यन्तु विश्वतः

●संपूणानंद संस्कृत विश्वविद्यालय👉 श्रुतं मे गोपाय

●श्री वैंकटेश्वर विश्वविद्यालय👉 ज्ञानं सम्यग् वेक्षणम्

●कालीकट विश्वविद्यालय👉 निर्भय कर्मणा श्री

●दिल्ली विश्वविद्यालय👉 निष्ठा धृति: सत्यम्

●केरल विश्वविद्यालय👉

No comments:

Post a Comment

Featured post

Lakshvedhi