Thursday, 1 August 2024

Shiv स्तुती

 ॐ भैरवरुद्राय महारुद्राय कालरुद्राय कल्पांतरुद्राय

वीररुद्राय रुद्ररुद्राय घोररुद्राय अघोररुद्राय

मार्तंडरुद्राय अंडरुद्राय ब्रह्माण्डरुद्राय

चंडरुद्राय प्रचंडरुद्राय दंडरुद्राय

शूलरुद्राय वीररुद्राय भवरुद्राय भीमरुद्राय

अतलरुद्राय वितलरुद्राय सुतलरुद्राय

महातलरुद्राय रसातलरुद्राय तलातलरुद्राय

पताळरुद्राय नमोनमः


हर हर हर हर हर हर हर हर महादेव

हर हर हर हर हर हर हर हर महादेव


ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं

ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं ||१||


वीरभद्राय अग्निनेत्राय घोरसंहारकाय

सकललोकाय सर्वभुताय सत्यसाक्षात्काराय


शंभो शंभो शंकरा

ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं


हर हर हर हर हर हर हर हर महादेव


ॐ नमः सोमाय च रुद्राय च नम:ताम्राय च अरुणाय च 

नम: शंखाय च पशुपतये च नम: उग्राय च भीमाय च 

नमो अग्रेवधाय च दुरेवधाय च नमो हंत्रे च हनियसे च 

नमो वृक्षेभ्यो हरिकेषेभ्यो नम: ताराय नम: शम्भवे च 

मयोभवे च नमः शंकराय च मयस्कराय च 

नमः शिवाय च शिवतराय च


अंड ब्रम्हाण्ड कोटि अखिल परिपालना

पूरणा जगकारणा सत्यदेव देवप्रिया

वेदवेदांतसारा यज्ञ यज्ञोमया

निश्चला दुष्‍टनिग्रहा सप्तलोक संरक्षणा


सोम सूर्य अग्नि लोचना श्वेत ऋषभ वाहना

शूलापाणी भुजंगभूषणा त्रिपुरनाश रक्षणा

व्योमकेश महासेन जनका पंचवक्त्र परशुहस्त नमः


ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं

ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं ||२||


कालत्रिकाल नेत्रत्रिनेत्र शुलत्रिशुल धात्रं

सत्यप्रभाव दिव्यप्रकाश मंत्रस्वरूप मात्रं


निश्प्रपंचादि निष्कलंकोह निजपूर्ण बोधहं हं

सत्यगात्माग नित्यब्रम्होहं स्वत्प्रकाशोह हं हं


सचित्प्रमाण ॐ ॐ मूलप्रमेय ॐ ॐ

अयं ब्रह्मास्मि ॐ ॐ अहं ब्रम्हास्मि ॐ ॐ

गण गण गण गण गण गण गण गण

सहस्रकंठ सप्तविहरकी

ङम ङम ङम ङम डुम डुम डुम डुम

शिवडमरुनाद विहारकी


ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं

ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं ||३||


वीरभद्राय अग्निनेत्राय घोरसंहारकाय

सकललोकाय सर्वभुताय सत्यसाक्षात्काराय


शंभो शंभो शंकरा

ॐ शिवोहं ॐ शिवोहं रुद्रनामं भजेहं भजेहं ||धृ||


No comments:

Post a Comment

Featured post

Lakshvedhi